Declension table of ?bhinnasaṅkalita

Deva

NeuterSingularDualPlural
Nominativebhinnasaṅkalitam bhinnasaṅkalite bhinnasaṅkalitāni
Vocativebhinnasaṅkalita bhinnasaṅkalite bhinnasaṅkalitāni
Accusativebhinnasaṅkalitam bhinnasaṅkalite bhinnasaṅkalitāni
Instrumentalbhinnasaṅkalitena bhinnasaṅkalitābhyām bhinnasaṅkalitaiḥ
Dativebhinnasaṅkalitāya bhinnasaṅkalitābhyām bhinnasaṅkalitebhyaḥ
Ablativebhinnasaṅkalitāt bhinnasaṅkalitābhyām bhinnasaṅkalitebhyaḥ
Genitivebhinnasaṅkalitasya bhinnasaṅkalitayoḥ bhinnasaṅkalitānām
Locativebhinnasaṅkalite bhinnasaṅkalitayoḥ bhinnasaṅkaliteṣu

Compound bhinnasaṅkalita -

Adverb -bhinnasaṅkalitam -bhinnasaṅkalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria