Declension table of ?bhinnanauka

Deva

NeuterSingularDualPlural
Nominativebhinnanaukam bhinnanauke bhinnanaukāni
Vocativebhinnanauka bhinnanauke bhinnanaukāni
Accusativebhinnanaukam bhinnanauke bhinnanaukāni
Instrumentalbhinnanaukena bhinnanaukābhyām bhinnanaukaiḥ
Dativebhinnanaukāya bhinnanaukābhyām bhinnanaukebhyaḥ
Ablativebhinnanaukāt bhinnanaukābhyām bhinnanaukebhyaḥ
Genitivebhinnanaukasya bhinnanaukayoḥ bhinnanaukānām
Locativebhinnanauke bhinnanaukayoḥ bhinnanaukeṣu

Compound bhinnanauka -

Adverb -bhinnanaukam -bhinnanaukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria