Declension table of ?bhinnamastakapiṇḍikā

Deva

FeminineSingularDualPlural
Nominativebhinnamastakapiṇḍikā bhinnamastakapiṇḍike bhinnamastakapiṇḍikāḥ
Vocativebhinnamastakapiṇḍike bhinnamastakapiṇḍike bhinnamastakapiṇḍikāḥ
Accusativebhinnamastakapiṇḍikām bhinnamastakapiṇḍike bhinnamastakapiṇḍikāḥ
Instrumentalbhinnamastakapiṇḍikayā bhinnamastakapiṇḍikābhyām bhinnamastakapiṇḍikābhiḥ
Dativebhinnamastakapiṇḍikāyai bhinnamastakapiṇḍikābhyām bhinnamastakapiṇḍikābhyaḥ
Ablativebhinnamastakapiṇḍikāyāḥ bhinnamastakapiṇḍikābhyām bhinnamastakapiṇḍikābhyaḥ
Genitivebhinnamastakapiṇḍikāyāḥ bhinnamastakapiṇḍikayoḥ bhinnamastakapiṇḍikānām
Locativebhinnamastakapiṇḍikāyām bhinnamastakapiṇḍikayoḥ bhinnamastakapiṇḍikāsu

Adverb -bhinnamastakapiṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria