Declension table of ?bhinnamastakapiṇḍaka

Deva

MasculineSingularDualPlural
Nominativebhinnamastakapiṇḍakaḥ bhinnamastakapiṇḍakau bhinnamastakapiṇḍakāḥ
Vocativebhinnamastakapiṇḍaka bhinnamastakapiṇḍakau bhinnamastakapiṇḍakāḥ
Accusativebhinnamastakapiṇḍakam bhinnamastakapiṇḍakau bhinnamastakapiṇḍakān
Instrumentalbhinnamastakapiṇḍakena bhinnamastakapiṇḍakābhyām bhinnamastakapiṇḍakaiḥ bhinnamastakapiṇḍakebhiḥ
Dativebhinnamastakapiṇḍakāya bhinnamastakapiṇḍakābhyām bhinnamastakapiṇḍakebhyaḥ
Ablativebhinnamastakapiṇḍakāt bhinnamastakapiṇḍakābhyām bhinnamastakapiṇḍakebhyaḥ
Genitivebhinnamastakapiṇḍakasya bhinnamastakapiṇḍakayoḥ bhinnamastakapiṇḍakānām
Locativebhinnamastakapiṇḍake bhinnamastakapiṇḍakayoḥ bhinnamastakapiṇḍakeṣu

Compound bhinnamastakapiṇḍaka -

Adverb -bhinnamastakapiṇḍakam -bhinnamastakapiṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria