Declension table of ?bhinnakarīndrakumbhamuktāmayī

Deva

FeminineSingularDualPlural
Nominativebhinnakarīndrakumbhamuktāmayī bhinnakarīndrakumbhamuktāmayyau bhinnakarīndrakumbhamuktāmayyaḥ
Vocativebhinnakarīndrakumbhamuktāmayi bhinnakarīndrakumbhamuktāmayyau bhinnakarīndrakumbhamuktāmayyaḥ
Accusativebhinnakarīndrakumbhamuktāmayīm bhinnakarīndrakumbhamuktāmayyau bhinnakarīndrakumbhamuktāmayīḥ
Instrumentalbhinnakarīndrakumbhamuktāmayyā bhinnakarīndrakumbhamuktāmayībhyām bhinnakarīndrakumbhamuktāmayībhiḥ
Dativebhinnakarīndrakumbhamuktāmayyai bhinnakarīndrakumbhamuktāmayībhyām bhinnakarīndrakumbhamuktāmayībhyaḥ
Ablativebhinnakarīndrakumbhamuktāmayyāḥ bhinnakarīndrakumbhamuktāmayībhyām bhinnakarīndrakumbhamuktāmayībhyaḥ
Genitivebhinnakarīndrakumbhamuktāmayyāḥ bhinnakarīndrakumbhamuktāmayyoḥ bhinnakarīndrakumbhamuktāmayīnām
Locativebhinnakarīndrakumbhamuktāmayyām bhinnakarīndrakumbhamuktāmayyoḥ bhinnakarīndrakumbhamuktāmayīṣu

Compound bhinnakarīndrakumbhamuktāmayi - bhinnakarīndrakumbhamuktāmayī -

Adverb -bhinnakarīndrakumbhamuktāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria