Declension table of ?bhinnajāti

Deva

MasculineSingularDualPlural
Nominativebhinnajātiḥ bhinnajātī bhinnajātayaḥ
Vocativebhinnajāte bhinnajātī bhinnajātayaḥ
Accusativebhinnajātim bhinnajātī bhinnajātīn
Instrumentalbhinnajātinā bhinnajātibhyām bhinnajātibhiḥ
Dativebhinnajātaye bhinnajātibhyām bhinnajātibhyaḥ
Ablativebhinnajāteḥ bhinnajātibhyām bhinnajātibhyaḥ
Genitivebhinnajāteḥ bhinnajātyoḥ bhinnajātīnām
Locativebhinnajātau bhinnajātyoḥ bhinnajātiṣu

Compound bhinnajāti -

Adverb -bhinnajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria