Declension table of ?bhinnahṛti

Deva

FeminineSingularDualPlural
Nominativebhinnahṛtiḥ bhinnahṛtī bhinnahṛtayaḥ
Vocativebhinnahṛte bhinnahṛtī bhinnahṛtayaḥ
Accusativebhinnahṛtim bhinnahṛtī bhinnahṛtīḥ
Instrumentalbhinnahṛtyā bhinnahṛtibhyām bhinnahṛtibhiḥ
Dativebhinnahṛtyai bhinnahṛtaye bhinnahṛtibhyām bhinnahṛtibhyaḥ
Ablativebhinnahṛtyāḥ bhinnahṛteḥ bhinnahṛtibhyām bhinnahṛtibhyaḥ
Genitivebhinnahṛtyāḥ bhinnahṛteḥ bhinnahṛtyoḥ bhinnahṛtīnām
Locativebhinnahṛtyām bhinnahṛtau bhinnahṛtyoḥ bhinnahṛtiṣu

Compound bhinnahṛti -

Adverb -bhinnahṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria