Declension table of ?bhinnahṛdaya

Deva

NeuterSingularDualPlural
Nominativebhinnahṛdayam bhinnahṛdaye bhinnahṛdayāni
Vocativebhinnahṛdaya bhinnahṛdaye bhinnahṛdayāni
Accusativebhinnahṛdayam bhinnahṛdaye bhinnahṛdayāni
Instrumentalbhinnahṛdayena bhinnahṛdayābhyām bhinnahṛdayaiḥ
Dativebhinnahṛdayāya bhinnahṛdayābhyām bhinnahṛdayebhyaḥ
Ablativebhinnahṛdayāt bhinnahṛdayābhyām bhinnahṛdayebhyaḥ
Genitivebhinnahṛdayasya bhinnahṛdayayoḥ bhinnahṛdayānām
Locativebhinnahṛdaye bhinnahṛdayayoḥ bhinnahṛdayeṣu

Compound bhinnahṛdaya -

Adverb -bhinnahṛdayam -bhinnahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria