Declension table of ?bhinnagaṇḍakaraṭā

Deva

FeminineSingularDualPlural
Nominativebhinnagaṇḍakaraṭā bhinnagaṇḍakaraṭe bhinnagaṇḍakaraṭāḥ
Vocativebhinnagaṇḍakaraṭe bhinnagaṇḍakaraṭe bhinnagaṇḍakaraṭāḥ
Accusativebhinnagaṇḍakaraṭām bhinnagaṇḍakaraṭe bhinnagaṇḍakaraṭāḥ
Instrumentalbhinnagaṇḍakaraṭayā bhinnagaṇḍakaraṭābhyām bhinnagaṇḍakaraṭābhiḥ
Dativebhinnagaṇḍakaraṭāyai bhinnagaṇḍakaraṭābhyām bhinnagaṇḍakaraṭābhyaḥ
Ablativebhinnagaṇḍakaraṭāyāḥ bhinnagaṇḍakaraṭābhyām bhinnagaṇḍakaraṭābhyaḥ
Genitivebhinnagaṇḍakaraṭāyāḥ bhinnagaṇḍakaraṭayoḥ bhinnagaṇḍakaraṭānām
Locativebhinnagaṇḍakaraṭāyām bhinnagaṇḍakaraṭayoḥ bhinnagaṇḍakaraṭāsu

Adverb -bhinnagaṇḍakaraṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria