Declension table of ?bhinnadṛś

Deva

NeuterSingularDualPlural
Nominativebhinnadṛk bhinnadṛśī bhinnadṛṃśi
Vocativebhinnadṛk bhinnadṛśī bhinnadṛṃśi
Accusativebhinnadṛk bhinnadṛśī bhinnadṛṃśi
Instrumentalbhinnadṛśā bhinnadṛgbhyām bhinnadṛgbhiḥ
Dativebhinnadṛśe bhinnadṛgbhyām bhinnadṛgbhyaḥ
Ablativebhinnadṛśaḥ bhinnadṛgbhyām bhinnadṛgbhyaḥ
Genitivebhinnadṛśaḥ bhinnadṛśoḥ bhinnadṛśām
Locativebhinnadṛśi bhinnadṛśoḥ bhinnadṛkṣu

Compound bhinnadṛk -

Adverb -bhinnadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria