Declension table of ?bhinnabhājana

Deva

NeuterSingularDualPlural
Nominativebhinnabhājanam bhinnabhājane bhinnabhājanāni
Vocativebhinnabhājana bhinnabhājane bhinnabhājanāni
Accusativebhinnabhājanam bhinnabhājane bhinnabhājanāni
Instrumentalbhinnabhājanena bhinnabhājanābhyām bhinnabhājanaiḥ
Dativebhinnabhājanāya bhinnabhājanābhyām bhinnabhājanebhyaḥ
Ablativebhinnabhājanāt bhinnabhājanābhyām bhinnabhājanebhyaḥ
Genitivebhinnabhājanasya bhinnabhājanayoḥ bhinnabhājanānām
Locativebhinnabhājane bhinnabhājanayoḥ bhinnabhājaneṣu

Compound bhinnabhājana -

Adverb -bhinnabhājanam -bhinnabhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria