Declension table of ?bhinnāñjanābha

Deva

NeuterSingularDualPlural
Nominativebhinnāñjanābham bhinnāñjanābhe bhinnāñjanābhāni
Vocativebhinnāñjanābha bhinnāñjanābhe bhinnāñjanābhāni
Accusativebhinnāñjanābham bhinnāñjanābhe bhinnāñjanābhāni
Instrumentalbhinnāñjanābhena bhinnāñjanābhābhyām bhinnāñjanābhaiḥ
Dativebhinnāñjanābhāya bhinnāñjanābhābhyām bhinnāñjanābhebhyaḥ
Ablativebhinnāñjanābhāt bhinnāñjanābhābhyām bhinnāñjanābhebhyaḥ
Genitivebhinnāñjanābhasya bhinnāñjanābhayoḥ bhinnāñjanābhānām
Locativebhinnāñjanābhe bhinnāñjanābhayoḥ bhinnāñjanābheṣu

Compound bhinnāñjanābha -

Adverb -bhinnāñjanābham -bhinnāñjanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria