Declension table of ?bhindura

Deva

MasculineSingularDualPlural
Nominativebhinduraḥ bhindurau bhindurāḥ
Vocativebhindura bhindurau bhindurāḥ
Accusativebhinduram bhindurau bhindurān
Instrumentalbhindureṇa bhindurābhyām bhinduraiḥ bhindurebhiḥ
Dativebhindurāya bhindurābhyām bhindurebhyaḥ
Ablativebhindurāt bhindurābhyām bhindurebhyaḥ
Genitivebhindurasya bhindurayoḥ bhindurāṇām
Locativebhindure bhindurayoḥ bhindureṣu

Compound bhindura -

Adverb -bhinduram -bhindurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria