Declension table of ?bhilloṭa

Deva

MasculineSingularDualPlural
Nominativebhilloṭaḥ bhilloṭau bhilloṭāḥ
Vocativebhilloṭa bhilloṭau bhilloṭāḥ
Accusativebhilloṭam bhilloṭau bhilloṭān
Instrumentalbhilloṭena bhilloṭābhyām bhilloṭaiḥ bhilloṭebhiḥ
Dativebhilloṭāya bhilloṭābhyām bhilloṭebhyaḥ
Ablativebhilloṭāt bhilloṭābhyām bhilloṭebhyaḥ
Genitivebhilloṭasya bhilloṭayoḥ bhilloṭānām
Locativebhilloṭe bhilloṭayoḥ bhilloṭeṣu

Compound bhilloṭa -

Adverb -bhilloṭam -bhilloṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria