Declension table of ?bhikṣotkara

Deva

MasculineSingularDualPlural
Nominativebhikṣotkaraḥ bhikṣotkarau bhikṣotkarāḥ
Vocativebhikṣotkara bhikṣotkarau bhikṣotkarāḥ
Accusativebhikṣotkaram bhikṣotkarau bhikṣotkarān
Instrumentalbhikṣotkareṇa bhikṣotkarābhyām bhikṣotkaraiḥ bhikṣotkarebhiḥ
Dativebhikṣotkarāya bhikṣotkarābhyām bhikṣotkarebhyaḥ
Ablativebhikṣotkarāt bhikṣotkarābhyām bhikṣotkarebhyaḥ
Genitivebhikṣotkarasya bhikṣotkarayoḥ bhikṣotkarāṇām
Locativebhikṣotkare bhikṣotkarayoḥ bhikṣotkareṣu

Compound bhikṣotkara -

Adverb -bhikṣotkaram -bhikṣotkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria