Declension table of ?bhikṣāvāsas

Deva

NeuterSingularDualPlural
Nominativebhikṣāvāsaḥ bhikṣāvāsasī bhikṣāvāsāṃsi
Vocativebhikṣāvāsaḥ bhikṣāvāsasī bhikṣāvāsāṃsi
Accusativebhikṣāvāsaḥ bhikṣāvāsasī bhikṣāvāsāṃsi
Instrumentalbhikṣāvāsasā bhikṣāvāsobhyām bhikṣāvāsobhiḥ
Dativebhikṣāvāsase bhikṣāvāsobhyām bhikṣāvāsobhyaḥ
Ablativebhikṣāvāsasaḥ bhikṣāvāsobhyām bhikṣāvāsobhyaḥ
Genitivebhikṣāvāsasaḥ bhikṣāvāsasoḥ bhikṣāvāsasām
Locativebhikṣāvāsasi bhikṣāvāsasoḥ bhikṣāvāsaḥsu

Compound bhikṣāvāsas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria