Declension table of ?bhikṣāhārā

Deva

FeminineSingularDualPlural
Nominativebhikṣāhārā bhikṣāhāre bhikṣāhārāḥ
Vocativebhikṣāhāre bhikṣāhāre bhikṣāhārāḥ
Accusativebhikṣāhārām bhikṣāhāre bhikṣāhārāḥ
Instrumentalbhikṣāhārayā bhikṣāhārābhyām bhikṣāhārābhiḥ
Dativebhikṣāhārāyai bhikṣāhārābhyām bhikṣāhārābhyaḥ
Ablativebhikṣāhārāyāḥ bhikṣāhārābhyām bhikṣāhārābhyaḥ
Genitivebhikṣāhārāyāḥ bhikṣāhārayoḥ bhikṣāhārāṇām
Locativebhikṣāhārāyām bhikṣāhārayoḥ bhikṣāhārāsu

Adverb -bhikṣāhāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria