Declension table of ?bhikṣācārā

Deva

FeminineSingularDualPlural
Nominativebhikṣācārā bhikṣācāre bhikṣācārāḥ
Vocativebhikṣācāre bhikṣācāre bhikṣācārāḥ
Accusativebhikṣācārām bhikṣācāre bhikṣācārāḥ
Instrumentalbhikṣācārayā bhikṣācārābhyām bhikṣācārābhiḥ
Dativebhikṣācārāyai bhikṣācārābhyām bhikṣācārābhyaḥ
Ablativebhikṣācārāyāḥ bhikṣācārābhyām bhikṣācārābhyaḥ
Genitivebhikṣācārāyāḥ bhikṣācārayoḥ bhikṣācārāṇām
Locativebhikṣācārāyām bhikṣācārayoḥ bhikṣācārāsu

Adverb -bhikṣācāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria