Declension table of ?bhikṣācāra

Deva

NeuterSingularDualPlural
Nominativebhikṣācāram bhikṣācāre bhikṣācārāṇi
Vocativebhikṣācāra bhikṣācāre bhikṣācārāṇi
Accusativebhikṣācāram bhikṣācāre bhikṣācārāṇi
Instrumentalbhikṣācāreṇa bhikṣācārābhyām bhikṣācāraiḥ
Dativebhikṣācārāya bhikṣācārābhyām bhikṣācārebhyaḥ
Ablativebhikṣācārāt bhikṣācārābhyām bhikṣācārebhyaḥ
Genitivebhikṣācārasya bhikṣācārayoḥ bhikṣācārāṇām
Locativebhikṣācāre bhikṣācārayoḥ bhikṣācāreṣu

Compound bhikṣācāra -

Adverb -bhikṣācāram -bhikṣācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria