Declension table of ?bhikṣābhujā

Deva

FeminineSingularDualPlural
Nominativebhikṣābhujā bhikṣābhuje bhikṣābhujāḥ
Vocativebhikṣābhuje bhikṣābhuje bhikṣābhujāḥ
Accusativebhikṣābhujām bhikṣābhuje bhikṣābhujāḥ
Instrumentalbhikṣābhujayā bhikṣābhujābhyām bhikṣābhujābhiḥ
Dativebhikṣābhujāyai bhikṣābhujābhyām bhikṣābhujābhyaḥ
Ablativebhikṣābhujāyāḥ bhikṣābhujābhyām bhikṣābhujābhyaḥ
Genitivebhikṣābhujāyāḥ bhikṣābhujayoḥ bhikṣābhujānām
Locativebhikṣābhujāyām bhikṣābhujayoḥ bhikṣābhujāsu

Adverb -bhikṣābhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria