Declension table of ?bhikṣaṇa

Deva

NeuterSingularDualPlural
Nominativebhikṣaṇam bhikṣaṇe bhikṣaṇāni
Vocativebhikṣaṇa bhikṣaṇe bhikṣaṇāni
Accusativebhikṣaṇam bhikṣaṇe bhikṣaṇāni
Instrumentalbhikṣaṇena bhikṣaṇābhyām bhikṣaṇaiḥ
Dativebhikṣaṇāya bhikṣaṇābhyām bhikṣaṇebhyaḥ
Ablativebhikṣaṇāt bhikṣaṇābhyām bhikṣaṇebhyaḥ
Genitivebhikṣaṇasya bhikṣaṇayoḥ bhikṣaṇānām
Locativebhikṣaṇe bhikṣaṇayoḥ bhikṣaṇeṣu

Compound bhikṣaṇa -

Adverb -bhikṣaṇam -bhikṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria