Declension table of ?bhītacitta

Deva

NeuterSingularDualPlural
Nominativebhītacittam bhītacitte bhītacittāni
Vocativebhītacitta bhītacitte bhītacittāni
Accusativebhītacittam bhītacitte bhītacittāni
Instrumentalbhītacittena bhītacittābhyām bhītacittaiḥ
Dativebhītacittāya bhītacittābhyām bhītacittebhyaḥ
Ablativebhītacittāt bhītacittābhyām bhītacittebhyaḥ
Genitivebhītacittasya bhītacittayoḥ bhītacittānām
Locativebhītacitte bhītacittayoḥ bhītacitteṣu

Compound bhītacitta -

Adverb -bhītacittam -bhītacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria