Declension table of ?bhīruṣṭhāna

Deva

NeuterSingularDualPlural
Nominativebhīruṣṭhānam bhīruṣṭhāne bhīruṣṭhānāni
Vocativebhīruṣṭhāna bhīruṣṭhāne bhīruṣṭhānāni
Accusativebhīruṣṭhānam bhīruṣṭhāne bhīruṣṭhānāni
Instrumentalbhīruṣṭhānena bhīruṣṭhānābhyām bhīruṣṭhānaiḥ
Dativebhīruṣṭhānāya bhīruṣṭhānābhyām bhīruṣṭhānebhyaḥ
Ablativebhīruṣṭhānāt bhīruṣṭhānābhyām bhīruṣṭhānebhyaḥ
Genitivebhīruṣṭhānasya bhīruṣṭhānayoḥ bhīruṣṭhānānām
Locativebhīruṣṭhāne bhīruṣṭhānayoḥ bhīruṣṭhāneṣu

Compound bhīruṣṭhāna -

Adverb -bhīruṣṭhānam -bhīruṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria