Declension table of ?bhīmeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativebhīmeśvaratīrtham bhīmeśvaratīrthe bhīmeśvaratīrthāni
Vocativebhīmeśvaratīrtha bhīmeśvaratīrthe bhīmeśvaratīrthāni
Accusativebhīmeśvaratīrtham bhīmeśvaratīrthe bhīmeśvaratīrthāni
Instrumentalbhīmeśvaratīrthena bhīmeśvaratīrthābhyām bhīmeśvaratīrthaiḥ
Dativebhīmeśvaratīrthāya bhīmeśvaratīrthābhyām bhīmeśvaratīrthebhyaḥ
Ablativebhīmeśvaratīrthāt bhīmeśvaratīrthābhyām bhīmeśvaratīrthebhyaḥ
Genitivebhīmeśvaratīrthasya bhīmeśvaratīrthayoḥ bhīmeśvaratīrthānām
Locativebhīmeśvaratīrthe bhīmeśvaratīrthayoḥ bhīmeśvaratīrtheṣu

Compound bhīmeśvaratīrtha -

Adverb -bhīmeśvaratīrtham -bhīmeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria