Declension table of ?bhīmeśa

Deva

NeuterSingularDualPlural
Nominativebhīmeśam bhīmeśe bhīmeśāni
Vocativebhīmeśa bhīmeśe bhīmeśāni
Accusativebhīmeśam bhīmeśe bhīmeśāni
Instrumentalbhīmeśena bhīmeśābhyām bhīmeśaiḥ
Dativebhīmeśāya bhīmeśābhyām bhīmeśebhyaḥ
Ablativebhīmeśāt bhīmeśābhyām bhīmeśebhyaḥ
Genitivebhīmeśasya bhīmeśayoḥ bhīmeśānām
Locativebhīmeśe bhīmeśayoḥ bhīmeśeṣu

Compound bhīmeśa -

Adverb -bhīmeśam -bhīmeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria