Declension table of ?bhīmavikrānta

Deva

MasculineSingularDualPlural
Nominativebhīmavikrāntaḥ bhīmavikrāntau bhīmavikrāntāḥ
Vocativebhīmavikrānta bhīmavikrāntau bhīmavikrāntāḥ
Accusativebhīmavikrāntam bhīmavikrāntau bhīmavikrāntān
Instrumentalbhīmavikrāntena bhīmavikrāntābhyām bhīmavikrāntaiḥ bhīmavikrāntebhiḥ
Dativebhīmavikrāntāya bhīmavikrāntābhyām bhīmavikrāntebhyaḥ
Ablativebhīmavikrāntāt bhīmavikrāntābhyām bhīmavikrāntebhyaḥ
Genitivebhīmavikrāntasya bhīmavikrāntayoḥ bhīmavikrāntānām
Locativebhīmavikrānte bhīmavikrāntayoḥ bhīmavikrānteṣu

Compound bhīmavikrānta -

Adverb -bhīmavikrāntam -bhīmavikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria