Declension table of ?bhīmavigrahā

Deva

FeminineSingularDualPlural
Nominativebhīmavigrahā bhīmavigrahe bhīmavigrahāḥ
Vocativebhīmavigrahe bhīmavigrahe bhīmavigrahāḥ
Accusativebhīmavigrahām bhīmavigrahe bhīmavigrahāḥ
Instrumentalbhīmavigrahayā bhīmavigrahābhyām bhīmavigrahābhiḥ
Dativebhīmavigrahāyai bhīmavigrahābhyām bhīmavigrahābhyaḥ
Ablativebhīmavigrahāyāḥ bhīmavigrahābhyām bhīmavigrahābhyaḥ
Genitivebhīmavigrahāyāḥ bhīmavigrahayoḥ bhīmavigrahāṇām
Locativebhīmavigrahāyām bhīmavigrahayoḥ bhīmavigrahāsu

Adverb -bhīmavigraham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria