Declension table of ?bhīmavigraha

Deva

NeuterSingularDualPlural
Nominativebhīmavigraham bhīmavigrahe bhīmavigrahāṇi
Vocativebhīmavigraha bhīmavigrahe bhīmavigrahāṇi
Accusativebhīmavigraham bhīmavigrahe bhīmavigrahāṇi
Instrumentalbhīmavigraheṇa bhīmavigrahābhyām bhīmavigrahaiḥ
Dativebhīmavigrahāya bhīmavigrahābhyām bhīmavigrahebhyaḥ
Ablativebhīmavigrahāt bhīmavigrahābhyām bhīmavigrahebhyaḥ
Genitivebhīmavigrahasya bhīmavigrahayoḥ bhīmavigrahāṇām
Locativebhīmavigrahe bhīmavigrahayoḥ bhīmavigraheṣu

Compound bhīmavigraha -

Adverb -bhīmavigraham -bhīmavigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria