Declension table of ?bhīmavigraha

Deva

MasculineSingularDualPlural
Nominativebhīmavigrahaḥ bhīmavigrahau bhīmavigrahāḥ
Vocativebhīmavigraha bhīmavigrahau bhīmavigrahāḥ
Accusativebhīmavigraham bhīmavigrahau bhīmavigrahān
Instrumentalbhīmavigraheṇa bhīmavigrahābhyām bhīmavigrahaiḥ bhīmavigrahebhiḥ
Dativebhīmavigrahāya bhīmavigrahābhyām bhīmavigrahebhyaḥ
Ablativebhīmavigrahāt bhīmavigrahābhyām bhīmavigrahebhyaḥ
Genitivebhīmavigrahasya bhīmavigrahayoḥ bhīmavigrahāṇām
Locativebhīmavigrahe bhīmavigrahayoḥ bhīmavigraheṣu

Compound bhīmavigraha -

Adverb -bhīmavigraham -bhīmavigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria