Declension table of ?bhīmavegarava

Deva

MasculineSingularDualPlural
Nominativebhīmavegaravaḥ bhīmavegaravau bhīmavegaravāḥ
Vocativebhīmavegarava bhīmavegaravau bhīmavegaravāḥ
Accusativebhīmavegaravam bhīmavegaravau bhīmavegaravān
Instrumentalbhīmavegaraveṇa bhīmavegaravābhyām bhīmavegaravaiḥ bhīmavegaravebhiḥ
Dativebhīmavegaravāya bhīmavegaravābhyām bhīmavegaravebhyaḥ
Ablativebhīmavegaravāt bhīmavegaravābhyām bhīmavegaravebhyaḥ
Genitivebhīmavegaravasya bhīmavegaravayoḥ bhīmavegaravāṇām
Locativebhīmavegarave bhīmavegaravayoḥ bhīmavegaraveṣu

Compound bhīmavegarava -

Adverb -bhīmavegaravam -bhīmavegaravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria