Declension table of ?bhīmatithi

Deva

FeminineSingularDualPlural
Nominativebhīmatithiḥ bhīmatithī bhīmatithayaḥ
Vocativebhīmatithe bhīmatithī bhīmatithayaḥ
Accusativebhīmatithim bhīmatithī bhīmatithīḥ
Instrumentalbhīmatithyā bhīmatithibhyām bhīmatithibhiḥ
Dativebhīmatithyai bhīmatithaye bhīmatithibhyām bhīmatithibhyaḥ
Ablativebhīmatithyāḥ bhīmatitheḥ bhīmatithibhyām bhīmatithibhyaḥ
Genitivebhīmatithyāḥ bhīmatitheḥ bhīmatithyoḥ bhīmatithīnām
Locativebhīmatithyām bhīmatithau bhīmatithyoḥ bhīmatithiṣu

Compound bhīmatithi -

Adverb -bhīmatithi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria