Declension table of ?bhīmasiṃhapaṇḍita

Deva

MasculineSingularDualPlural
Nominativebhīmasiṃhapaṇḍitaḥ bhīmasiṃhapaṇḍitau bhīmasiṃhapaṇḍitāḥ
Vocativebhīmasiṃhapaṇḍita bhīmasiṃhapaṇḍitau bhīmasiṃhapaṇḍitāḥ
Accusativebhīmasiṃhapaṇḍitam bhīmasiṃhapaṇḍitau bhīmasiṃhapaṇḍitān
Instrumentalbhīmasiṃhapaṇḍitena bhīmasiṃhapaṇḍitābhyām bhīmasiṃhapaṇḍitaiḥ bhīmasiṃhapaṇḍitebhiḥ
Dativebhīmasiṃhapaṇḍitāya bhīmasiṃhapaṇḍitābhyām bhīmasiṃhapaṇḍitebhyaḥ
Ablativebhīmasiṃhapaṇḍitāt bhīmasiṃhapaṇḍitābhyām bhīmasiṃhapaṇḍitebhyaḥ
Genitivebhīmasiṃhapaṇḍitasya bhīmasiṃhapaṇḍitayoḥ bhīmasiṃhapaṇḍitānām
Locativebhīmasiṃhapaṇḍite bhīmasiṃhapaṇḍitayoḥ bhīmasiṃhapaṇḍiteṣu

Compound bhīmasiṃhapaṇḍita -

Adverb -bhīmasiṃhapaṇḍitam -bhīmasiṃhapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria