Declension table of ?bhīmarūpa

Deva

NeuterSingularDualPlural
Nominativebhīmarūpam bhīmarūpe bhīmarūpāṇi
Vocativebhīmarūpa bhīmarūpe bhīmarūpāṇi
Accusativebhīmarūpam bhīmarūpe bhīmarūpāṇi
Instrumentalbhīmarūpeṇa bhīmarūpābhyām bhīmarūpaiḥ
Dativebhīmarūpāya bhīmarūpābhyām bhīmarūpebhyaḥ
Ablativebhīmarūpāt bhīmarūpābhyām bhīmarūpebhyaḥ
Genitivebhīmarūpasya bhīmarūpayoḥ bhīmarūpāṇām
Locativebhīmarūpe bhīmarūpayoḥ bhīmarūpeṣu

Compound bhīmarūpa -

Adverb -bhīmarūpam -bhīmarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria