Declension table of bhīmaparākrama

Deva

MasculineSingularDualPlural
Nominativebhīmaparākramaḥ bhīmaparākramau bhīmaparākramāḥ
Vocativebhīmaparākrama bhīmaparākramau bhīmaparākramāḥ
Accusativebhīmaparākramam bhīmaparākramau bhīmaparākramān
Instrumentalbhīmaparākrameṇa bhīmaparākramābhyām bhīmaparākramaiḥ bhīmaparākramebhiḥ
Dativebhīmaparākramāya bhīmaparākramābhyām bhīmaparākramebhyaḥ
Ablativebhīmaparākramāt bhīmaparākramābhyām bhīmaparākramebhyaḥ
Genitivebhīmaparākramasya bhīmaparākramayoḥ bhīmaparākramāṇām
Locativebhīmaparākrame bhīmaparākramayoḥ bhīmaparākrameṣu

Compound bhīmaparākrama -

Adverb -bhīmaparākramam -bhīmaparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria