Declension table of ?bhīmajananī

Deva

FeminineSingularDualPlural
Nominativebhīmajananī bhīmajananyau bhīmajananyaḥ
Vocativebhīmajanani bhīmajananyau bhīmajananyaḥ
Accusativebhīmajananīm bhīmajananyau bhīmajananīḥ
Instrumentalbhīmajananyā bhīmajananībhyām bhīmajananībhiḥ
Dativebhīmajananyai bhīmajananībhyām bhīmajananībhyaḥ
Ablativebhīmajananyāḥ bhīmajananībhyām bhīmajananībhyaḥ
Genitivebhīmajananyāḥ bhīmajananyoḥ bhīmajananīnām
Locativebhīmajananyām bhīmajananyoḥ bhīmajananīṣu

Compound bhīmajanani - bhīmajananī -

Adverb -bhīmajanani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria