Declension table of bhīṣmastuti

Deva

FeminineSingularDualPlural
Nominativebhīṣmastutiḥ bhīṣmastutī bhīṣmastutayaḥ
Vocativebhīṣmastute bhīṣmastutī bhīṣmastutayaḥ
Accusativebhīṣmastutim bhīṣmastutī bhīṣmastutīḥ
Instrumentalbhīṣmastutyā bhīṣmastutibhyām bhīṣmastutibhiḥ
Dativebhīṣmastutyai bhīṣmastutaye bhīṣmastutibhyām bhīṣmastutibhyaḥ
Ablativebhīṣmastutyāḥ bhīṣmastuteḥ bhīṣmastutibhyām bhīṣmastutibhyaḥ
Genitivebhīṣmastutyāḥ bhīṣmastuteḥ bhīṣmastutyoḥ bhīṣmastutīnām
Locativebhīṣmastutyām bhīṣmastutau bhīṣmastutyoḥ bhīṣmastutiṣu

Compound bhīṣmastuti -

Adverb -bhīṣmastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria