Declension table of ?bhīṣmaratnaparikṣā

Deva

FeminineSingularDualPlural
Nominativebhīṣmaratnaparikṣā bhīṣmaratnaparikṣe bhīṣmaratnaparikṣāḥ
Vocativebhīṣmaratnaparikṣe bhīṣmaratnaparikṣe bhīṣmaratnaparikṣāḥ
Accusativebhīṣmaratnaparikṣām bhīṣmaratnaparikṣe bhīṣmaratnaparikṣāḥ
Instrumentalbhīṣmaratnaparikṣayā bhīṣmaratnaparikṣābhyām bhīṣmaratnaparikṣābhiḥ
Dativebhīṣmaratnaparikṣāyai bhīṣmaratnaparikṣābhyām bhīṣmaratnaparikṣābhyaḥ
Ablativebhīṣmaratnaparikṣāyāḥ bhīṣmaratnaparikṣābhyām bhīṣmaratnaparikṣābhyaḥ
Genitivebhīṣmaratnaparikṣāyāḥ bhīṣmaratnaparikṣayoḥ bhīṣmaratnaparikṣāṇām
Locativebhīṣmaratnaparikṣāyām bhīṣmaratnaparikṣayoḥ bhīṣmaratnaparikṣāsu

Adverb -bhīṣmaratnaparikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria