Declension table of bhīṣmaparvan

Deva

NeuterSingularDualPlural
Nominativebhīṣmaparva bhīṣmaparvṇī bhīṣmaparvaṇī bhīṣmaparvāṇi
Vocativebhīṣmaparvan bhīṣmaparva bhīṣmaparvṇī bhīṣmaparvaṇī bhīṣmaparvāṇi
Accusativebhīṣmaparva bhīṣmaparvṇī bhīṣmaparvaṇī bhīṣmaparvāṇi
Instrumentalbhīṣmaparvaṇā bhīṣmaparvabhyām bhīṣmaparvabhiḥ
Dativebhīṣmaparvaṇe bhīṣmaparvabhyām bhīṣmaparvabhyaḥ
Ablativebhīṣmaparvaṇaḥ bhīṣmaparvabhyām bhīṣmaparvabhyaḥ
Genitivebhīṣmaparvaṇaḥ bhīṣmaparvaṇoḥ bhīṣmaparvaṇām
Locativebhīṣmaparvaṇi bhīṣmaparvaṇoḥ bhīṣmaparvasu

Compound bhīṣmaparva -

Adverb -bhīṣmaparva -bhīṣmaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria