Declension table of ?bhīṣmajananī

Deva

FeminineSingularDualPlural
Nominativebhīṣmajananī bhīṣmajananyau bhīṣmajananyaḥ
Vocativebhīṣmajanani bhīṣmajananyau bhīṣmajananyaḥ
Accusativebhīṣmajananīm bhīṣmajananyau bhīṣmajananīḥ
Instrumentalbhīṣmajananyā bhīṣmajananībhyām bhīṣmajananībhiḥ
Dativebhīṣmajananyai bhīṣmajananībhyām bhīṣmajananībhyaḥ
Ablativebhīṣmajananyāḥ bhīṣmajananībhyām bhīṣmajananībhyaḥ
Genitivebhīṣmajananyāḥ bhīṣmajananyoḥ bhīṣmajananīnām
Locativebhīṣmajananyām bhīṣmajananyoḥ bhīṣmajananīṣu

Compound bhīṣmajanani - bhīṣmajananī -

Adverb -bhīṣmajanani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria