Declension table of ?bhīṣita

Deva

NeuterSingularDualPlural
Nominativebhīṣitam bhīṣite bhīṣitāni
Vocativebhīṣita bhīṣite bhīṣitāni
Accusativebhīṣitam bhīṣite bhīṣitāni
Instrumentalbhīṣitena bhīṣitābhyām bhīṣitaiḥ
Dativebhīṣitāya bhīṣitābhyām bhīṣitebhyaḥ
Ablativebhīṣitāt bhīṣitābhyām bhīṣitebhyaḥ
Genitivebhīṣitasya bhīṣitayoḥ bhīṣitānām
Locativebhīṣite bhīṣitayoḥ bhīṣiteṣu

Compound bhīṣita -

Adverb -bhīṣitam -bhīṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria