Declension table of ?bhīṣaṇakā

Deva

FeminineSingularDualPlural
Nominativebhīṣaṇakā bhīṣaṇake bhīṣaṇakāḥ
Vocativebhīṣaṇake bhīṣaṇake bhīṣaṇakāḥ
Accusativebhīṣaṇakām bhīṣaṇake bhīṣaṇakāḥ
Instrumentalbhīṣaṇakayā bhīṣaṇakābhyām bhīṣaṇakābhiḥ
Dativebhīṣaṇakāyai bhīṣaṇakābhyām bhīṣaṇakābhyaḥ
Ablativebhīṣaṇakāyāḥ bhīṣaṇakābhyām bhīṣaṇakābhyaḥ
Genitivebhīṣaṇakāyāḥ bhīṣaṇakayoḥ bhīṣaṇakānām
Locativebhīṣaṇakāyām bhīṣaṇakayoḥ bhīṣaṇakāsu

Adverb -bhīṣaṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria