Declension table of ?bhidira

Deva

NeuterSingularDualPlural
Nominativebhidiram bhidire bhidirāṇi
Vocativebhidira bhidire bhidirāṇi
Accusativebhidiram bhidire bhidirāṇi
Instrumentalbhidireṇa bhidirābhyām bhidiraiḥ
Dativebhidirāya bhidirābhyām bhidirebhyaḥ
Ablativebhidirāt bhidirābhyām bhidirebhyaḥ
Genitivebhidirasya bhidirayoḥ bhidirāṇām
Locativebhidire bhidirayoḥ bhidireṣu

Compound bhidira -

Adverb -bhidiram -bhidirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria