Declension table of ?bhidābhṛt

Deva

MasculineSingularDualPlural
Nominativebhidābhṛt bhidābhṛtau bhidābhṛtaḥ
Vocativebhidābhṛt bhidābhṛtau bhidābhṛtaḥ
Accusativebhidābhṛtam bhidābhṛtau bhidābhṛtaḥ
Instrumentalbhidābhṛtā bhidābhṛdbhyām bhidābhṛdbhiḥ
Dativebhidābhṛte bhidābhṛdbhyām bhidābhṛdbhyaḥ
Ablativebhidābhṛtaḥ bhidābhṛdbhyām bhidābhṛdbhyaḥ
Genitivebhidābhṛtaḥ bhidābhṛtoḥ bhidābhṛtām
Locativebhidābhṛti bhidābhṛtoḥ bhidābhṛtsu

Compound bhidābhṛt -

Adverb -bhidābhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria