Declension table of ?bhiṣaktarā

Deva

FeminineSingularDualPlural
Nominativebhiṣaktarā bhiṣaktare bhiṣaktarāḥ
Vocativebhiṣaktare bhiṣaktare bhiṣaktarāḥ
Accusativebhiṣaktarām bhiṣaktare bhiṣaktarāḥ
Instrumentalbhiṣaktarayā bhiṣaktarābhyām bhiṣaktarābhiḥ
Dativebhiṣaktarāyai bhiṣaktarābhyām bhiṣaktarābhyaḥ
Ablativebhiṣaktarāyāḥ bhiṣaktarābhyām bhiṣaktarābhyaḥ
Genitivebhiṣaktarāyāḥ bhiṣaktarayoḥ bhiṣaktarāṇām
Locativebhiṣaktarāyām bhiṣaktarayoḥ bhiṣaktarāsu

Adverb -bhiṣaktaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria