Declension table of ?bhiṣagjita

Deva

NeuterSingularDualPlural
Nominativebhiṣagjitam bhiṣagjite bhiṣagjitāni
Vocativebhiṣagjita bhiṣagjite bhiṣagjitāni
Accusativebhiṣagjitam bhiṣagjite bhiṣagjitāni
Instrumentalbhiṣagjitena bhiṣagjitābhyām bhiṣagjitaiḥ
Dativebhiṣagjitāya bhiṣagjitābhyām bhiṣagjitebhyaḥ
Ablativebhiṣagjitāt bhiṣagjitābhyām bhiṣagjitebhyaḥ
Genitivebhiṣagjitasya bhiṣagjitayoḥ bhiṣagjitānām
Locativebhiṣagjite bhiṣagjitayoḥ bhiṣagjiteṣu

Compound bhiṣagjita -

Adverb -bhiṣagjitam -bhiṣagjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria