Declension table of ?bhiṣṇaja

Deva

MasculineSingularDualPlural
Nominativebhiṣṇajaḥ bhiṣṇajau bhiṣṇajāḥ
Vocativebhiṣṇaja bhiṣṇajau bhiṣṇajāḥ
Accusativebhiṣṇajam bhiṣṇajau bhiṣṇajān
Instrumentalbhiṣṇajena bhiṣṇajābhyām bhiṣṇajaiḥ bhiṣṇajebhiḥ
Dativebhiṣṇajāya bhiṣṇajābhyām bhiṣṇajebhyaḥ
Ablativebhiṣṇajāt bhiṣṇajābhyām bhiṣṇajebhyaḥ
Genitivebhiṣṇajasya bhiṣṇajayoḥ bhiṣṇajānām
Locativebhiṣṇaje bhiṣṇajayoḥ bhiṣṇajeṣu

Compound bhiṣṇaja -

Adverb -bhiṣṇajam -bhiṣṇajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria