Declension table of ?bhiṇḍimāla

Deva

MasculineSingularDualPlural
Nominativebhiṇḍimālaḥ bhiṇḍimālau bhiṇḍimālāḥ
Vocativebhiṇḍimāla bhiṇḍimālau bhiṇḍimālāḥ
Accusativebhiṇḍimālam bhiṇḍimālau bhiṇḍimālān
Instrumentalbhiṇḍimālena bhiṇḍimālābhyām bhiṇḍimālaiḥ bhiṇḍimālebhiḥ
Dativebhiṇḍimālāya bhiṇḍimālābhyām bhiṇḍimālebhyaḥ
Ablativebhiṇḍimālāt bhiṇḍimālābhyām bhiṇḍimālebhyaḥ
Genitivebhiṇḍimālasya bhiṇḍimālayoḥ bhiṇḍimālānām
Locativebhiṇḍimāle bhiṇḍimālayoḥ bhiṇḍimāleṣu

Compound bhiṇḍimāla -

Adverb -bhiṇḍimālam -bhiṇḍimālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria