Declension table of ?bhayopaśama

Deva

MasculineSingularDualPlural
Nominativebhayopaśamaḥ bhayopaśamau bhayopaśamāḥ
Vocativebhayopaśama bhayopaśamau bhayopaśamāḥ
Accusativebhayopaśamam bhayopaśamau bhayopaśamān
Instrumentalbhayopaśamena bhayopaśamābhyām bhayopaśamaiḥ bhayopaśamebhiḥ
Dativebhayopaśamāya bhayopaśamābhyām bhayopaśamebhyaḥ
Ablativebhayopaśamāt bhayopaśamābhyām bhayopaśamebhyaḥ
Genitivebhayopaśamasya bhayopaśamayoḥ bhayopaśamānām
Locativebhayopaśame bhayopaśamayoḥ bhayopaśameṣu

Compound bhayopaśama -

Adverb -bhayopaśamam -bhayopaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria