Declension table of ?bhayaśīla

Deva

NeuterSingularDualPlural
Nominativebhayaśīlam bhayaśīle bhayaśīlāni
Vocativebhayaśīla bhayaśīle bhayaśīlāni
Accusativebhayaśīlam bhayaśīle bhayaśīlāni
Instrumentalbhayaśīlena bhayaśīlābhyām bhayaśīlaiḥ
Dativebhayaśīlāya bhayaśīlābhyām bhayaśīlebhyaḥ
Ablativebhayaśīlāt bhayaśīlābhyām bhayaśīlebhyaḥ
Genitivebhayaśīlasya bhayaśīlayoḥ bhayaśīlānām
Locativebhayaśīle bhayaśīlayoḥ bhayaśīleṣu

Compound bhayaśīla -

Adverb -bhayaśīlam -bhayaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria