Declension table of ?bhayavyūha

Deva

MasculineSingularDualPlural
Nominativebhayavyūhaḥ bhayavyūhau bhayavyūhāḥ
Vocativebhayavyūha bhayavyūhau bhayavyūhāḥ
Accusativebhayavyūham bhayavyūhau bhayavyūhān
Instrumentalbhayavyūhena bhayavyūhābhyām bhayavyūhaiḥ bhayavyūhebhiḥ
Dativebhayavyūhāya bhayavyūhābhyām bhayavyūhebhyaḥ
Ablativebhayavyūhāt bhayavyūhābhyām bhayavyūhebhyaḥ
Genitivebhayavyūhasya bhayavyūhayoḥ bhayavyūhānām
Locativebhayavyūhe bhayavyūhayoḥ bhayavyūheṣu

Compound bhayavyūha -

Adverb -bhayavyūham -bhayavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria